B 340-5 Bhāvaphala
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 340/5
Title: Bhāvaphala
Dimensions: 25 x 10.9 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7062
Remarks:
Reel No. B 340-5 Inventory No. 10977
Title Bhāvaphala
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete; available folios are: 1–10
Size 25.0 x 10.9 cm
Folios 10
Lines per Folio 12
Foliation figures in the lower right-hand margin undre tha word rāmaḥ on the verso
Place of Deposit NAK
Accession No. 5/7062
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
tamisrājagaragrastaṃ yo jīvayati bhūtalaṃ ||
taṃ vaṃde paramānaṃdaṃ sarvasākṣiṇam īśvaraṃ || 1 ||
tanur ddhanaṃ ca bhrātā ca suhṛtputraripustriyaḥ ||
mṛtyuś ca dharmakarmmāyavyayā bhāvā (!) prakīrttitāḥ || 2 ||
viṣamo tha samaḥ puṃstrī krūro ʼkrūraś ca nāma(taḥ) ||
caraḥ sthito dvisvabhāvo meṣādhyā rāśayaḥ smṛtāḥ || 3 ||
duścikyaṃ syāt tṛtīye ca caturthe sukhasaṃjña (!) ca ||
baṃdhusaṃjñaṃ ca pātālaṃ hibukaṃ paṃcame ca dhīḥ || 4 || (fol. 1v1-4)
End
garākhye kṛṣikarmā ca gṛhakāryaparāyaṇaḥ ||
yad vastu vāṃchitaṃ tac ca labhyate mahodyamaiḥ || 291 || (!)
vaṇije kare jāto bāṇijye naiva jīvati ||
vāṃchitaṃ labhate loko deśāṃtarasamāgamaiḥ || 292 ||
aśubhāraṃbhaśīlaś ca paraghātarataḥ sadā ||
kuśalo viṣakārye tu (vyākhye) kara[[ṇe]] bhavet || 293 ||
śakunau kareṇa jātaḥ pauṣṭikādikṛyākṛti (!) ||
/// (fol. 10r10–12)
Colophon
(fol.)
Microfilm Details
Reel No. B 340/5
Date of Filming 06-08-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 9v–10r
Catalogued by BK
Date 18-06-2007
Bibliography