B 340-5 Bhāvaphala

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 340/5
Title: Bhāvaphala
Dimensions: 25 x 10.9 cm x 10 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7062
Remarks:


Reel No. B 340-5 Inventory No. 10977

Title Bhāvaphala

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete; available folios are: 1–10

Size 25.0 x 10.9 cm

Folios 10

Lines per Folio 12

Foliation figures in the lower right-hand margin undre tha word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 5/7062

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

tamisrājagaragrastaṃ yo jīvayati bhūtalaṃ ||

taṃ vaṃde paramānaṃdaṃ sarvasākṣiṇam īśvaraṃ || 1 ||

tanur ddhanaṃ ca bhrātā ca suhṛtputraripustriyaḥ ||

mṛtyuś ca dharmakarmmāyavyayā bhāvā (!) prakīrttitāḥ || 2 ||

viṣamo tha samaḥ puṃstrī krūro ʼkrūraś ca nāma(taḥ) ||

caraḥ sthito dvisvabhāvo meṣādhyā rāśayaḥ smṛtāḥ || 3 ||

duścikyaṃ syāt tṛtīye ca caturthe sukhasaṃjña (!) ca ||

baṃdhusaṃjñaṃ ca pātālaṃ hibukaṃ paṃcame ca dhīḥ || 4 || (fol. 1v1-4)

End

garākhye kṛṣikarmā ca gṛhakāryaparāyaṇaḥ ||

yad vastu vāṃchitaṃ tac ca labhyate mahodyamaiḥ || 291 || (!)

vaṇije kare jāto bāṇijye naiva jīvati ||

vāṃchitaṃ labhate loko deśāṃtarasamāgamaiḥ || 292 ||

aśubhāraṃbhaśīlaś ca paraghātarataḥ sadā ||

kuśalo viṣakārye tu (vyākhye) kara[[ṇe]] bhavet || 293 ||

śakunau kareṇa jātaḥ pauṣṭikādikṛyākṛti (!) ||

/// (fol. 10r10–12)

Colophon

(fol.)

Microfilm Details

Reel No. B 340/5

Date of Filming 06-08-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 9v–10r

Catalogued by BK

Date 18-06-2007

Bibliography